वांछित मन्त्र चुनें

स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षपः॑ । कण्वा॑सस्त्वा सु॒तसो॑मास इन्धते हव्य॒वाहं॑ स्वध्वर ॥

अंग्रेज़ी लिप्यंतरण

savitāram uṣasam aśvinā bhagam agniṁ vyuṣṭiṣu kṣapaḥ | kaṇvāsas tvā sutasomāsa indhate havyavāhaṁ svadhvara ||

मन्त्र उच्चारण
पद पाठ

स॒वि॒तार॑म् । उ॒षस॑म् । अ॒श्विना॑ । भग॑म् । अ॒ग्निम् । विउ॑ष्टिषु । क्षपः॑ । कण्वा॑सः । त्वा॒ । सु॒तसो॑मासः । इ॒न्ध॒ते॒ । ह॒व्य॒वाह॑म् । सु॒अ॒ध्व॒र॒॥

ऋग्वेद » मण्डल:1» सूक्त:44» मन्त्र:8 | अष्टक:1» अध्याय:3» वर्ग:29» मन्त्र:3 | मण्डल:1» अनुवाक:9» मन्त्र:8


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह कैसा और किसके सहाय से किसको प्राप्त होता है, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे (स्वध्वर) उत्तम यज्ञ वाले विद्वान् ! जो (सुतसोमाः) उत्तम पदार्थों को सिद्ध करते (कण्वासः) मेधावी विद्वान् लोग (व्युष्टिषु) कामनाओं में (सवितारम्) सूर्य्य प्रकाश (उषसम्) प्रातःकाल (अश्विना) वायुजल (क्षपः) रात्रि और (हव्यवाहम्) होम करने योग्य द्रव्यों को प्राप्त करानेवाले (त्वा) आपको (समिन्धते) अच्छे प्रकार प्रकाशित करते हैं, वह आप भी उनको प्रकाशित कीजिये ॥८॥
भावार्थभाषाः - मनुष्यों को उचित है कि सब क्रियाओं में दिन-रात प्रयत्न से सूर्य्य आदि पदार्थों को संयुक्त कर वायु वृष्टि की शुद्धि करनेवाले शिल्परूप यज्ञ को प्रकाश करके कार्य्यों को सिद्ध और विद्वानों के संग से इनके गुण जानें ॥८॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(सवितारम्) सूर्य्यप्रकाशम् (उषसम्) प्रातःकालम् (अश्विना) वायुजले (भगम्) ऐश्वर्य्यम् (अग्निं) विद्युतम् (व्युष्टिषु) कामनासु (क्षपः) रात्रीः (कण्वासः) मेधाविनः (त्वा) त्वाम् (सुतसोमासः) सुताः सम्पादिता उत्तमाः पदार्था यैस्ते (इन्धते) दीप्यन्ते (हव्यवाहम्) यो हव्यानि वहति प्राप्नोति तम् (स्वध्वर) शोभना अध्वरा यस्य तत्सम्बुद्धौ ॥८॥

अन्वय:

पुनस्तं कीदृशं जानीयुः केन सह च किं प्राप्नोतीत्युपदिश्यते।

पदार्थान्वयभाषाः - हे स्वध्वर विद्वन् ! ये सुतसोमाः कण्वासो व्युष्टिषु सवितारमुषसमश्विनौ भगमग्निं क्षपो हव्यवाहं त्वां च समिन्धते ताँस्त्वमपि दीप्यस्व ॥८॥
भावार्थभाषाः - मनुष्यैः सर्वासु क्रियास्वहोरात्रे सवित्रादीन्पदार्थान् संप्रयोज्य वायुवृष्टिशुद्धिकराणि शिल्पादीनि सर्वाणि कार्य्याणि संपादनीयानि केनापि विद्वत्सङ्गेन विनैतेषां गुणज्ञानाभावात् क्रियासिद्धिं कर्त्तुं नैव शक्यत इति ॥८॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - माणसांनी सर्व क्रियेमध्ये दिवसरात्र प्रयत्नपूर्वक सूर्य इत्यादी पदार्थांना संयुक्त करून वायू वृष्टीची शुद्धी करणाऱ्या शिल्परूपी यज्ञाला प्रकाशित करावे व कार्य सिद्ध करावे आणि विद्वानांच्या संगतीने त्यांचे गुण जाणावे. ॥ ८ ॥